B 95-2 Suvarṇaprabhā(sasūtra)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 95/2
Title: Suvarṇaprabhā(sasūtra)
Dimensions: 30 x 8.5 cm x 125 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/100
Remarks:
Reel No. B 95-2 Inventory No. 73365
Title Suvarṇaprabhāsasūtra
Subject Bauddha Sūtra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 30.0 x 8.5 cm
Folios 125
Lines per Folio 5
Foliation Fols. 1–9: figures on the verso, in the upper left-hand margin and in the lower right-hand margin
Fols. 10–125 figures in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/100
Manuscript Features
Fol. 67 is not in proper place. It has been microfilmed between fols. 78 and 79.
There are two exposures of fols. 69v–71r, 101v–102r and 117v–118r.
Excerpts
Beginning
❖ oṁ namaḥ śrīsarvabuddhabodhisattvebhyaḥ ||
oṁ namo bhagavatyai āryaprajñāpāramitāyai ||
tad yathā ||
śrutismṛtigativijaye svāhā || ||
śrutam mayaikasamaye gṛdhrakūṭe tathāgataḥ ||
vijahāra dharmadhātau gaṃbhīre buddhagocare ||
bodhisattvasamuccayayā mahākuladevatayā | sarasvatyā ca mahādevatayā | śriyā ca mahādevatayā | dṛḍhayā ca mahāpṛthivīdevatayā | hārītyā ca mahādevatayā ||
evaṃ pramukhābhir mahādevatābhiḥ | anekadevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ sārddhaḥ || athāyuṣmān ānando bhagavantam etad avocat || kin tāsām bhagavan dharmavinayaṃ bhaviṣyatīti ||
bhagavān āha ||
gāthābhibhāvanaṃ duḥpṛcchayā virajaskaṃ samādhiṃ dharmmasāraṃ pratiṣṭhitaṃ | (fol. 1v1–2r1)
End
satāṃ varo yad vijahāra nityaṃ
†dadāhi† me darśanatoyaśītalaṃ |
satvvāḥ satṛṣṇās tava rūpadarśane
prahlādayatvaṃ karuṇājalena ||
kāruṇyabhāvaṃ kuru mahyanāyaka-
†dadāhi† me darśanasaumyarūpaṃ ||
tvayā hi trātā jagadeva diśitāḥ
śūnyāś ca kāyās tathaśrāvakāṇāṃ ||
ākāśatulyā gaganasvabhāvā
māyāmarīcyūdacaṃdratulyā |
sarve ca satvāḥ sukhinaḥ svabhāvā
†mahān te†śūnyāḥ svaya(!)nāyakasya ||
atha bhagavān āsanād vyutthāya brahmasvareṇavocat ||
sādhu sādhu kuladevate śāstā dadāmi sādhu sādhu kuladevate punaś ca sādhv iti || ||
idam avocad bhagavān āttmanās te ca bodhisattvā mahāsattvāḥ bodhisattvasamuccayā[ḥ], kuladevatā sarasvatīmahādevīpramukhā sā ca sarvāvatīparṣad asuragaruḍakinnaramahoragādipramukhā bhagavato bhāṣitam abhyanandann iti || || (fol. 124v2–125r3)
Colophon
āryaśrīsuvarṇṇaprabhāsottamaḥ sūtrarājaḥ parisamāptaḥ || ||
ye dharmmā hetuprabhavā
hetus teṣāṃ tathāgataḥ⟨|⟩ hy avadat
teṣāñ ca yo nirodha
evaṃvādī mahāśramaṇaḥ || ||
anena sarddharmarasāmṛtena
sarvajñabhāsvadvadanodbhavena |
kleśānalaprajvalitāturāsu
prajāsu duḥkhapraśamo stu nityam || || (fol. 125r3–4)
Microfilm Details
Reel No. B 95/2
Date of Filming not indicated
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 19-02-2009
Bibliography