B 95-2 Suvarṇaprabhā(sasūtra)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 95/2
Title: Suvarṇaprabhā(sasūtra)
Dimensions: 30 x 8.5 cm x 125 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/100
Remarks:


Reel No. B 95-2 Inventory No. 73365

Title Suvarṇaprabhāsasūtra

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 8.5 cm

Folios 125

Lines per Folio 5

Foliation Fols. 1–9: figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Fols. 10–125 figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/100

Manuscript Features

Fol. 67 is not in proper place. It has been microfilmed between fols. 78 and 79.

There are two exposures of fols. 69v–71r, 101v–102r and 117v–118r.

Excerpts

Beginning

❖ oṁ namaḥ śrīsarvabuddhabodhisattvebhyaḥ ||

oṁ namo bhagavatyai āryaprajñāpāramitāyai ||

tad yathā ||

śrutismṛtigativijaye svāhā ||     ||

śrutam mayaikasamaye gṛdhrakūṭe tathāgataḥ ||

vijahāra dharmadhātau gaṃbhīre buddhagocare ||

bodhisattvasamuccayayā mahākuladevatayā | sarasvatyā ca mahādevatayā | śriyā ca mahādevatayā | dṛḍhayā ca mahāpṛthivīdevatayā | hārītyā ca mahādevatayā ||

evaṃ pramukhābhir mahādevatābhiḥ | anekadevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ sārddhaḥ || athāyuṣmān ānando bhagavantam etad avocat || kin tāsām bhagavan dharmavinayaṃ bhaviṣyatīti ||

bhagavān āha ||

gāthābhibhāvanaṃ duḥpṛcchayā virajaskaṃ samādhiṃ dharmmasāraṃ pratiṣṭhitaṃ | (fol. 1v1–2r1)

End

satāṃ varo yad vijahāra nityaṃ

†dadāhi† me darśanatoyaśītalaṃ |

satvvāḥ satṛṣṇās tava rūpadarśane

prahlādayatvaṃ karuṇājalena ||

kāruṇyabhāvaṃ kuru mahyanāyaka-

†dadāhi† me darśanasaumyarūpaṃ ||

tvayā hi trātā jagadeva diśitāḥ

śūnyāś ca kāyās tathaśrāvakāṇāṃ ||

ākāśatulyā gaganasvabhāvā

māyāmarīcyūdacaṃdratulyā |

sarve ca satvāḥ sukhinaḥ svabhāvā

†mahān te†śūnyāḥ svaya(!)nāyakasya ||

atha bhagavān āsanād vyutthāya brahmasvareṇavocat ||

sādhu sādhu kuladevate śāstā dadāmi sādhu sādhu kuladevate punaś ca sādhv iti ||     ||

idam avocad bhagavān āttmanās te ca bodhisattvā mahāsattvāḥ bodhisattvasamuccayā[ḥ], kuladevatā sarasvatīmahādevīpramukhā sā ca sarvāvatīparṣad asuragaruḍakinnaramahoragādipramukhā bhagavato bhāṣitam abhyanandann iti ||     || (fol. 124v2–125r3)

Colophon

āryaśrīsuvarṇṇaprabhāsottamaḥ sūtrarājaḥ parisamāptaḥ ||     ||

ye dharmmā hetuprabhavā

hetus teṣāṃ tathāgataḥ⟨|⟩ hy avadat

teṣāñ ca yo nirodha

evaṃvādī mahāśramaṇaḥ ||    ||

anena sarddharmarasāmṛtena

sarvajñabhāsvadvadanodbhavena |

kleśānalaprajvalitāturāsu

prajāsu duḥkhapraśamo stu nityam ||     || (fol. 125r3–4)

Microfilm Details

Reel No. B 95/2

Date of Filming not indicated

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-02-2009

Bibliography